सुबन्तावली ?गुण्डयमान

Roma

नपुंसकम्एकद्विबहु
प्रथमागुण्डयमानम् गुण्डयमाने गुण्डयमानानि
सम्बोधनम्गुण्डयमान गुण्डयमाने गुण्डयमानानि
द्वितीयागुण्डयमानम् गुण्डयमाने गुण्डयमानानि
तृतीयागुण्डयमानेन गुण्डयमानाभ्याम् गुण्डयमानैः
चतुर्थीगुण्डयमानाय गुण्डयमानाभ्याम् गुण्डयमानेभ्यः
पञ्चमीगुण्डयमानात् गुण्डयमानाभ्याम् गुण्डयमानेभ्यः
षष्ठीगुण्डयमानस्य गुण्डयमानयोः गुण्डयमानानाम्
सप्तमीगुण्डयमाने गुण्डयमानयोः गुण्डयमानेषु

समास गुण्डयमान

अव्यय ॰गुण्डयमानम् ॰गुण्डयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria