Declension table of guḍākeśatā

Deva

FeminineSingularDualPlural
Nominativeguḍākeśatā guḍākeśate guḍākeśatāḥ
Vocativeguḍākeśate guḍākeśate guḍākeśatāḥ
Accusativeguḍākeśatām guḍākeśate guḍākeśatāḥ
Instrumentalguḍākeśatayā guḍākeśatābhyām guḍākeśatābhiḥ
Dativeguḍākeśatāyai guḍākeśatābhyām guḍākeśatābhyaḥ
Ablativeguḍākeśatāyāḥ guḍākeśatābhyām guḍākeśatābhyaḥ
Genitiveguḍākeśatāyāḥ guḍākeśatayoḥ guḍākeśatānām
Locativeguḍākeśatāyām guḍākeśatayoḥ guḍākeśatāsu

Adverb -guḍākeśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria