Declension table of guḍākeśa

Deva

MasculineSingularDualPlural
Nominativeguḍākeśaḥ guḍākeśau guḍākeśāḥ
Vocativeguḍākeśa guḍākeśau guḍākeśāḥ
Accusativeguḍākeśam guḍākeśau guḍākeśān
Instrumentalguḍākeśena guḍākeśābhyām guḍākeśaiḥ
Dativeguḍākeśāya guḍākeśābhyām guḍākeśebhyaḥ
Ablativeguḍākeśāt guḍākeśābhyām guḍākeśebhyaḥ
Genitiveguḍākeśasya guḍākeśayoḥ guḍākeśānām
Locativeguḍākeśe guḍākeśayoḥ guḍākeśeṣu

Compound guḍākeśa -

Adverb -guḍākeśam -guḍākeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria