Declension table of ?guñjya

Deva

NeuterSingularDualPlural
Nominativeguñjyam guñjye guñjyāni
Vocativeguñjya guñjye guñjyāni
Accusativeguñjyam guñjye guñjyāni
Instrumentalguñjyena guñjyābhyām guñjyaiḥ
Dativeguñjyāya guñjyābhyām guñjyebhyaḥ
Ablativeguñjyāt guñjyābhyām guñjyebhyaḥ
Genitiveguñjyasya guñjyayoḥ guñjyānām
Locativeguñjye guñjyayoḥ guñjyeṣu

Compound guñjya -

Adverb -guñjyam -guñjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria