Declension table of ?guñjya

Deva

MasculineSingularDualPlural
Nominativeguñjyaḥ guñjyau guñjyāḥ
Vocativeguñjya guñjyau guñjyāḥ
Accusativeguñjyam guñjyau guñjyān
Instrumentalguñjyena guñjyābhyām guñjyaiḥ guñjyebhiḥ
Dativeguñjyāya guñjyābhyām guñjyebhyaḥ
Ablativeguñjyāt guñjyābhyām guñjyebhyaḥ
Genitiveguñjyasya guñjyayoḥ guñjyānām
Locativeguñjye guñjyayoḥ guñjyeṣu

Compound guñjya -

Adverb -guñjyam -guñjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria