Declension table of ?guñjitavyā

Deva

FeminineSingularDualPlural
Nominativeguñjitavyā guñjitavye guñjitavyāḥ
Vocativeguñjitavye guñjitavye guñjitavyāḥ
Accusativeguñjitavyām guñjitavye guñjitavyāḥ
Instrumentalguñjitavyayā guñjitavyābhyām guñjitavyābhiḥ
Dativeguñjitavyāyai guñjitavyābhyām guñjitavyābhyaḥ
Ablativeguñjitavyāyāḥ guñjitavyābhyām guñjitavyābhyaḥ
Genitiveguñjitavyāyāḥ guñjitavyayoḥ guñjitavyānām
Locativeguñjitavyāyām guñjitavyayoḥ guñjitavyāsu

Adverb -guñjitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria