Declension table of ?guñjitavatī

Deva

FeminineSingularDualPlural
Nominativeguñjitavatī guñjitavatyau guñjitavatyaḥ
Vocativeguñjitavati guñjitavatyau guñjitavatyaḥ
Accusativeguñjitavatīm guñjitavatyau guñjitavatīḥ
Instrumentalguñjitavatyā guñjitavatībhyām guñjitavatībhiḥ
Dativeguñjitavatyai guñjitavatībhyām guñjitavatībhyaḥ
Ablativeguñjitavatyāḥ guñjitavatībhyām guñjitavatībhyaḥ
Genitiveguñjitavatyāḥ guñjitavatyoḥ guñjitavatīnām
Locativeguñjitavatyām guñjitavatyoḥ guñjitavatīṣu

Compound guñjitavati - guñjitavatī -

Adverb -guñjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria