Declension table of ?guñjitavat

Deva

NeuterSingularDualPlural
Nominativeguñjitavat guñjitavantī guñjitavatī guñjitavanti
Vocativeguñjitavat guñjitavantī guñjitavatī guñjitavanti
Accusativeguñjitavat guñjitavantī guñjitavatī guñjitavanti
Instrumentalguñjitavatā guñjitavadbhyām guñjitavadbhiḥ
Dativeguñjitavate guñjitavadbhyām guñjitavadbhyaḥ
Ablativeguñjitavataḥ guñjitavadbhyām guñjitavadbhyaḥ
Genitiveguñjitavataḥ guñjitavatoḥ guñjitavatām
Locativeguñjitavati guñjitavatoḥ guñjitavatsu

Adverb -guñjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria