Declension table of ?guñjitavat

Deva

MasculineSingularDualPlural
Nominativeguñjitavān guñjitavantau guñjitavantaḥ
Vocativeguñjitavan guñjitavantau guñjitavantaḥ
Accusativeguñjitavantam guñjitavantau guñjitavataḥ
Instrumentalguñjitavatā guñjitavadbhyām guñjitavadbhiḥ
Dativeguñjitavate guñjitavadbhyām guñjitavadbhyaḥ
Ablativeguñjitavataḥ guñjitavadbhyām guñjitavadbhyaḥ
Genitiveguñjitavataḥ guñjitavatoḥ guñjitavatām
Locativeguñjitavati guñjitavatoḥ guñjitavatsu

Compound guñjitavat -

Adverb -guñjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria