Declension table of ?guñjiṣyat

Deva

NeuterSingularDualPlural
Nominativeguñjiṣyat guñjiṣyantī guñjiṣyatī guñjiṣyanti
Vocativeguñjiṣyat guñjiṣyantī guñjiṣyatī guñjiṣyanti
Accusativeguñjiṣyat guñjiṣyantī guñjiṣyatī guñjiṣyanti
Instrumentalguñjiṣyatā guñjiṣyadbhyām guñjiṣyadbhiḥ
Dativeguñjiṣyate guñjiṣyadbhyām guñjiṣyadbhyaḥ
Ablativeguñjiṣyataḥ guñjiṣyadbhyām guñjiṣyadbhyaḥ
Genitiveguñjiṣyataḥ guñjiṣyatoḥ guñjiṣyatām
Locativeguñjiṣyati guñjiṣyatoḥ guñjiṣyatsu

Adverb -guñjiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria