Declension table of ?guñjiṣyat

Deva

MasculineSingularDualPlural
Nominativeguñjiṣyan guñjiṣyantau guñjiṣyantaḥ
Vocativeguñjiṣyan guñjiṣyantau guñjiṣyantaḥ
Accusativeguñjiṣyantam guñjiṣyantau guñjiṣyataḥ
Instrumentalguñjiṣyatā guñjiṣyadbhyām guñjiṣyadbhiḥ
Dativeguñjiṣyate guñjiṣyadbhyām guñjiṣyadbhyaḥ
Ablativeguñjiṣyataḥ guñjiṣyadbhyām guñjiṣyadbhyaḥ
Genitiveguñjiṣyataḥ guñjiṣyatoḥ guñjiṣyatām
Locativeguñjiṣyati guñjiṣyatoḥ guñjiṣyatsu

Compound guñjiṣyat -

Adverb -guñjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria