सुबन्तावली ?गुञ्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागुञ्जिष्यन्ती गुञ्जिष्यन्त्यौ गुञ्जिष्यन्त्यः
सम्बोधनम्गुञ्जिष्यन्ति गुञ्जिष्यन्त्यौ गुञ्जिष्यन्त्यः
द्वितीयागुञ्जिष्यन्तीम् गुञ्जिष्यन्त्यौ गुञ्जिष्यन्तीः
तृतीयागुञ्जिष्यन्त्या गुञ्जिष्यन्तीभ्याम् गुञ्जिष्यन्तीभिः
चतुर्थीगुञ्जिष्यन्त्यै गुञ्जिष्यन्तीभ्याम् गुञ्जिष्यन्तीभ्यः
पञ्चमीगुञ्जिष्यन्त्याः गुञ्जिष्यन्तीभ्याम् गुञ्जिष्यन्तीभ्यः
षष्ठीगुञ्जिष्यन्त्याः गुञ्जिष्यन्त्योः गुञ्जिष्यन्तीनाम्
सप्तमीगुञ्जिष्यन्त्याम् गुञ्जिष्यन्त्योः गुञ्जिष्यन्तीषु

समास गुञ्जिष्यन्ति गुञ्जिष्यन्ती

अव्यय ॰गुञ्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria