Declension table of ?guñjiṣyantī

Deva

FeminineSingularDualPlural
Nominativeguñjiṣyantī guñjiṣyantyau guñjiṣyantyaḥ
Vocativeguñjiṣyanti guñjiṣyantyau guñjiṣyantyaḥ
Accusativeguñjiṣyantīm guñjiṣyantyau guñjiṣyantīḥ
Instrumentalguñjiṣyantyā guñjiṣyantībhyām guñjiṣyantībhiḥ
Dativeguñjiṣyantyai guñjiṣyantībhyām guñjiṣyantībhyaḥ
Ablativeguñjiṣyantyāḥ guñjiṣyantībhyām guñjiṣyantībhyaḥ
Genitiveguñjiṣyantyāḥ guñjiṣyantyoḥ guñjiṣyantīnām
Locativeguñjiṣyantyām guñjiṣyantyoḥ guñjiṣyantīṣu

Compound guñjiṣyanti - guñjiṣyantī -

Adverb -guñjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria