Declension table of ?guñjantī

Deva

FeminineSingularDualPlural
Nominativeguñjantī guñjantyau guñjantyaḥ
Vocativeguñjanti guñjantyau guñjantyaḥ
Accusativeguñjantīm guñjantyau guñjantīḥ
Instrumentalguñjantyā guñjantībhyām guñjantībhiḥ
Dativeguñjantyai guñjantībhyām guñjantībhyaḥ
Ablativeguñjantyāḥ guñjantībhyām guñjantībhyaḥ
Genitiveguñjantyāḥ guñjantyoḥ guñjantīnām
Locativeguñjantyām guñjantyoḥ guñjantīṣu

Compound guñjanti - guñjantī -

Adverb -guñjanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria