Declension table of ?guñjanīyā

Deva

FeminineSingularDualPlural
Nominativeguñjanīyā guñjanīye guñjanīyāḥ
Vocativeguñjanīye guñjanīye guñjanīyāḥ
Accusativeguñjanīyām guñjanīye guñjanīyāḥ
Instrumentalguñjanīyayā guñjanīyābhyām guñjanīyābhiḥ
Dativeguñjanīyāyai guñjanīyābhyām guñjanīyābhyaḥ
Ablativeguñjanīyāyāḥ guñjanīyābhyām guñjanīyābhyaḥ
Genitiveguñjanīyāyāḥ guñjanīyayoḥ guñjanīyānām
Locativeguñjanīyāyām guñjanīyayoḥ guñjanīyāsu

Adverb -guñjanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria