Declension table of ?guñjanīya

Deva

NeuterSingularDualPlural
Nominativeguñjanīyam guñjanīye guñjanīyāni
Vocativeguñjanīya guñjanīye guñjanīyāni
Accusativeguñjanīyam guñjanīye guñjanīyāni
Instrumentalguñjanīyena guñjanīyābhyām guñjanīyaiḥ
Dativeguñjanīyāya guñjanīyābhyām guñjanīyebhyaḥ
Ablativeguñjanīyāt guñjanīyābhyām guñjanīyebhyaḥ
Genitiveguñjanīyasya guñjanīyayoḥ guñjanīyānām
Locativeguñjanīye guñjanīyayoḥ guñjanīyeṣu

Compound guñjanīya -

Adverb -guñjanīyam -guñjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria