Declension table of ?gruktavatī

Deva

FeminineSingularDualPlural
Nominativegruktavatī gruktavatyau gruktavatyaḥ
Vocativegruktavati gruktavatyau gruktavatyaḥ
Accusativegruktavatīm gruktavatyau gruktavatīḥ
Instrumentalgruktavatyā gruktavatībhyām gruktavatībhiḥ
Dativegruktavatyai gruktavatībhyām gruktavatībhyaḥ
Ablativegruktavatyāḥ gruktavatībhyām gruktavatībhyaḥ
Genitivegruktavatyāḥ gruktavatyoḥ gruktavatīnām
Locativegruktavatyām gruktavatyoḥ gruktavatīṣu

Compound gruktavati - gruktavatī -

Adverb -gruktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria