Declension table of ?gruktavat

Deva

NeuterSingularDualPlural
Nominativegruktavat gruktavantī gruktavatī gruktavanti
Vocativegruktavat gruktavantī gruktavatī gruktavanti
Accusativegruktavat gruktavantī gruktavatī gruktavanti
Instrumentalgruktavatā gruktavadbhyām gruktavadbhiḥ
Dativegruktavate gruktavadbhyām gruktavadbhyaḥ
Ablativegruktavataḥ gruktavadbhyām gruktavadbhyaḥ
Genitivegruktavataḥ gruktavatoḥ gruktavatām
Locativegruktavati gruktavatoḥ gruktavatsu

Adverb -gruktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria