Declension table of ?grociṣyat

Deva

NeuterSingularDualPlural
Nominativegrociṣyat grociṣyantī grociṣyatī grociṣyanti
Vocativegrociṣyat grociṣyantī grociṣyatī grociṣyanti
Accusativegrociṣyat grociṣyantī grociṣyatī grociṣyanti
Instrumentalgrociṣyatā grociṣyadbhyām grociṣyadbhiḥ
Dativegrociṣyate grociṣyadbhyām grociṣyadbhyaḥ
Ablativegrociṣyataḥ grociṣyadbhyām grociṣyadbhyaḥ
Genitivegrociṣyataḥ grociṣyatoḥ grociṣyatām
Locativegrociṣyati grociṣyatoḥ grociṣyatsu

Adverb -grociṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria