Declension table of ?grociṣyat

Deva

MasculineSingularDualPlural
Nominativegrociṣyan grociṣyantau grociṣyantaḥ
Vocativegrociṣyan grociṣyantau grociṣyantaḥ
Accusativegrociṣyantam grociṣyantau grociṣyataḥ
Instrumentalgrociṣyatā grociṣyadbhyām grociṣyadbhiḥ
Dativegrociṣyate grociṣyadbhyām grociṣyadbhyaḥ
Ablativegrociṣyataḥ grociṣyadbhyām grociṣyadbhyaḥ
Genitivegrociṣyataḥ grociṣyatoḥ grociṣyatām
Locativegrociṣyati grociṣyatoḥ grociṣyatsu

Compound grociṣyat -

Adverb -grociṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria