सुबन्तावली ?ग्रोचिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाग्रोचिष्यन्ती ग्रोचिष्यन्त्यौ ग्रोचिष्यन्त्यः
सम्बोधनम्ग्रोचिष्यन्ति ग्रोचिष्यन्त्यौ ग्रोचिष्यन्त्यः
द्वितीयाग्रोचिष्यन्तीम् ग्रोचिष्यन्त्यौ ग्रोचिष्यन्तीः
तृतीयाग्रोचिष्यन्त्या ग्रोचिष्यन्तीभ्याम् ग्रोचिष्यन्तीभिः
चतुर्थीग्रोचिष्यन्त्यै ग्रोचिष्यन्तीभ्याम् ग्रोचिष्यन्तीभ्यः
पञ्चमीग्रोचिष्यन्त्याः ग्रोचिष्यन्तीभ्याम् ग्रोचिष्यन्तीभ्यः
षष्ठीग्रोचिष्यन्त्याः ग्रोचिष्यन्त्योः ग्रोचिष्यन्तीनाम्
सप्तमीग्रोचिष्यन्त्याम् ग्रोचिष्यन्त्योः ग्रोचिष्यन्तीषु

समास ग्रोचिष्यन्ति ग्रोचिष्यन्ती

अव्यय ॰ग्रोचिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria