Declension table of ?grociṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegrociṣyamāṇā grociṣyamāṇe grociṣyamāṇāḥ
Vocativegrociṣyamāṇe grociṣyamāṇe grociṣyamāṇāḥ
Accusativegrociṣyamāṇām grociṣyamāṇe grociṣyamāṇāḥ
Instrumentalgrociṣyamāṇayā grociṣyamāṇābhyām grociṣyamāṇābhiḥ
Dativegrociṣyamāṇāyai grociṣyamāṇābhyām grociṣyamāṇābhyaḥ
Ablativegrociṣyamāṇāyāḥ grociṣyamāṇābhyām grociṣyamāṇābhyaḥ
Genitivegrociṣyamāṇāyāḥ grociṣyamāṇayoḥ grociṣyamāṇānām
Locativegrociṣyamāṇāyām grociṣyamāṇayoḥ grociṣyamāṇāsu

Adverb -grociṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria