Declension table of ?grociṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegrociṣyamāṇaḥ grociṣyamāṇau grociṣyamāṇāḥ
Vocativegrociṣyamāṇa grociṣyamāṇau grociṣyamāṇāḥ
Accusativegrociṣyamāṇam grociṣyamāṇau grociṣyamāṇān
Instrumentalgrociṣyamāṇena grociṣyamāṇābhyām grociṣyamāṇaiḥ grociṣyamāṇebhiḥ
Dativegrociṣyamāṇāya grociṣyamāṇābhyām grociṣyamāṇebhyaḥ
Ablativegrociṣyamāṇāt grociṣyamāṇābhyām grociṣyamāṇebhyaḥ
Genitivegrociṣyamāṇasya grociṣyamāṇayoḥ grociṣyamāṇānām
Locativegrociṣyamāṇe grociṣyamāṇayoḥ grociṣyamāṇeṣu

Compound grociṣyamāṇa -

Adverb -grociṣyamāṇam -grociṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria