Declension table of ?griyamāṇā

Deva

FeminineSingularDualPlural
Nominativegriyamāṇā griyamāṇe griyamāṇāḥ
Vocativegriyamāṇe griyamāṇe griyamāṇāḥ
Accusativegriyamāṇām griyamāṇe griyamāṇāḥ
Instrumentalgriyamāṇayā griyamāṇābhyām griyamāṇābhiḥ
Dativegriyamāṇāyai griyamāṇābhyām griyamāṇābhyaḥ
Ablativegriyamāṇāyāḥ griyamāṇābhyām griyamāṇābhyaḥ
Genitivegriyamāṇāyāḥ griyamāṇayoḥ griyamāṇānām
Locativegriyamāṇāyām griyamāṇayoḥ griyamāṇāsu

Adverb -griyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria