Declension table of ?gritavat

Deva

MasculineSingularDualPlural
Nominativegritavān gritavantau gritavantaḥ
Vocativegritavan gritavantau gritavantaḥ
Accusativegritavantam gritavantau gritavataḥ
Instrumentalgritavatā gritavadbhyām gritavadbhiḥ
Dativegritavate gritavadbhyām gritavadbhyaḥ
Ablativegritavataḥ gritavadbhyām gritavadbhyaḥ
Genitivegritavataḥ gritavatoḥ gritavatām
Locativegritavati gritavatoḥ gritavatsu

Compound gritavat -

Adverb -gritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria