Declension table of ?grita

Deva

NeuterSingularDualPlural
Nominativegritam grite gritāni
Vocativegrita grite gritāni
Accusativegritam grite gritāni
Instrumentalgritena gritābhyām gritaiḥ
Dativegritāya gritābhyām gritebhyaḥ
Ablativegritāt gritābhyām gritebhyaḥ
Genitivegritasya gritayoḥ gritānām
Locativegrite gritayoḥ griteṣu

Compound grita -

Adverb -gritam -gritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria