सुबन्तावली ग्रीष्मवसन्त

Roma

पुमान्एकद्विबहु
प्रथमाग्रीष्मवसन्तः ग्रीष्मवसन्तौ ग्रीष्मवसन्ताः
सम्बोधनम्ग्रीष्मवसन्त ग्रीष्मवसन्तौ ग्रीष्मवसन्ताः
द्वितीयाग्रीष्मवसन्तम् ग्रीष्मवसन्तौ ग्रीष्मवसन्तान्
तृतीयाग्रीष्मवसन्तेन ग्रीष्मवसन्ताभ्याम् ग्रीष्मवसन्तैः ग्रीष्मवसन्तेभिः
चतुर्थीग्रीष्मवसन्ताय ग्रीष्मवसन्ताभ्याम् ग्रीष्मवसन्तेभ्यः
पञ्चमीग्रीष्मवसन्तात् ग्रीष्मवसन्ताभ्याम् ग्रीष्मवसन्तेभ्यः
षष्ठीग्रीष्मवसन्तस्य ग्रीष्मवसन्तयोः ग्रीष्मवसन्तानाम्
सप्तमीग्रीष्मवसन्ते ग्रीष्मवसन्तयोः ग्रीष्मवसन्तेषु

समास ग्रीष्मवसन्त

अव्यय ॰ग्रीष्मवसन्तम् ॰ग्रीष्मवसन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria