सुबन्तावली ?ग्रीष्मसमय

Roma

पुमान्एकद्विबहु
प्रथमाग्रीष्मसमयः ग्रीष्मसमयौ ग्रीष्मसमयाः
सम्बोधनम्ग्रीष्मसमय ग्रीष्मसमयौ ग्रीष्मसमयाः
द्वितीयाग्रीष्मसमयम् ग्रीष्मसमयौ ग्रीष्मसमयान्
तृतीयाग्रीष्मसमयेन ग्रीष्मसमयाभ्याम् ग्रीष्मसमयैः ग्रीष्मसमयेभिः
चतुर्थीग्रीष्मसमयाय ग्रीष्मसमयाभ्याम् ग्रीष्मसमयेभ्यः
पञ्चमीग्रीष्मसमयात् ग्रीष्मसमयाभ्याम् ग्रीष्मसमयेभ्यः
षष्ठीग्रीष्मसमयस्य ग्रीष्मसमययोः ग्रीष्मसमयानाम्
सप्तमीग्रीष्मसमये ग्रीष्मसमययोः ग्रीष्मसमयेषु

समास ग्रीष्मसमय

अव्यय ॰ग्रीष्मसमयम् ॰ग्रीष्मसमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria