Declension table of grīṣmaprāvṛṣa

Deva

NeuterSingularDualPlural
Nominativegrīṣmaprāvṛṣam grīṣmaprāvṛṣe grīṣmaprāvṛṣāṇi
Vocativegrīṣmaprāvṛṣa grīṣmaprāvṛṣe grīṣmaprāvṛṣāṇi
Accusativegrīṣmaprāvṛṣam grīṣmaprāvṛṣe grīṣmaprāvṛṣāṇi
Instrumentalgrīṣmaprāvṛṣeṇa grīṣmaprāvṛṣābhyām grīṣmaprāvṛṣaiḥ
Dativegrīṣmaprāvṛṣāya grīṣmaprāvṛṣābhyām grīṣmaprāvṛṣebhyaḥ
Ablativegrīṣmaprāvṛṣāt grīṣmaprāvṛṣābhyām grīṣmaprāvṛṣebhyaḥ
Genitivegrīṣmaprāvṛṣasya grīṣmaprāvṛṣayoḥ grīṣmaprāvṛṣāṇām
Locativegrīṣmaprāvṛṣe grīṣmaprāvṛṣayoḥ grīṣmaprāvṛṣeṣu

Compound grīṣmaprāvṛṣa -

Adverb -grīṣmaprāvṛṣam -grīṣmaprāvṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria