Declension table of ?gratthavat

Deva

NeuterSingularDualPlural
Nominativegratthavat gratthavantī gratthavatī gratthavanti
Vocativegratthavat gratthavantī gratthavatī gratthavanti
Accusativegratthavat gratthavantī gratthavatī gratthavanti
Instrumentalgratthavatā gratthavadbhyām gratthavadbhiḥ
Dativegratthavate gratthavadbhyām gratthavadbhyaḥ
Ablativegratthavataḥ gratthavadbhyām gratthavadbhyaḥ
Genitivegratthavataḥ gratthavatoḥ gratthavatām
Locativegratthavati gratthavatoḥ gratthavatsu

Adverb -gratthavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria