Declension table of ?gratthavat

Deva

MasculineSingularDualPlural
Nominativegratthavān gratthavantau gratthavantaḥ
Vocativegratthavan gratthavantau gratthavantaḥ
Accusativegratthavantam gratthavantau gratthavataḥ
Instrumentalgratthavatā gratthavadbhyām gratthavadbhiḥ
Dativegratthavate gratthavadbhyām gratthavadbhyaḥ
Ablativegratthavataḥ gratthavadbhyām gratthavadbhyaḥ
Genitivegratthavataḥ gratthavatoḥ gratthavatām
Locativegratthavati gratthavatoḥ gratthavatsu

Compound gratthavat -

Adverb -gratthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria