Declension table of ?grattha

Deva

NeuterSingularDualPlural
Nominativegrattham gratthe gratthāni
Vocativegrattha gratthe gratthāni
Accusativegrattham gratthe gratthāni
Instrumentalgratthena gratthābhyām gratthaiḥ
Dativegratthāya gratthābhyām gratthebhyaḥ
Ablativegratthāt gratthābhyām gratthebhyaḥ
Genitivegratthasya gratthayoḥ gratthānām
Locativegratthe gratthayoḥ grattheṣu

Compound grattha -

Adverb -grattham -gratthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria