Declension table of ?grattha

Deva

MasculineSingularDualPlural
Nominativegratthaḥ gratthau gratthāḥ
Vocativegrattha gratthau gratthāḥ
Accusativegrattham gratthau gratthān
Instrumentalgratthena gratthābhyām gratthaiḥ gratthebhiḥ
Dativegratthāya gratthābhyām gratthebhyaḥ
Ablativegratthāt gratthābhyām gratthebhyaḥ
Genitivegratthasya gratthayoḥ gratthānām
Locativegratthe gratthayoḥ grattheṣu

Compound grattha -

Adverb -grattham -gratthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria