Declension table of ?grathitavyā

Deva

FeminineSingularDualPlural
Nominativegrathitavyā grathitavye grathitavyāḥ
Vocativegrathitavye grathitavye grathitavyāḥ
Accusativegrathitavyām grathitavye grathitavyāḥ
Instrumentalgrathitavyayā grathitavyābhyām grathitavyābhiḥ
Dativegrathitavyāyai grathitavyābhyām grathitavyābhyaḥ
Ablativegrathitavyāyāḥ grathitavyābhyām grathitavyābhyaḥ
Genitivegrathitavyāyāḥ grathitavyayoḥ grathitavyānām
Locativegrathitavyāyām grathitavyayoḥ grathitavyāsu

Adverb -grathitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria