Declension table of ?grathitā

Deva

FeminineSingularDualPlural
Nominativegrathitā grathite grathitāḥ
Vocativegrathite grathite grathitāḥ
Accusativegrathitām grathite grathitāḥ
Instrumentalgrathitayā grathitābhyām grathitābhiḥ
Dativegrathitāyai grathitābhyām grathitābhyaḥ
Ablativegrathitāyāḥ grathitābhyām grathitābhyaḥ
Genitivegrathitāyāḥ grathitayoḥ grathitānām
Locativegrathitāyām grathitayoḥ grathitāsu

Adverb -grathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria