Declension table of grathita

Deva

MasculineSingularDualPlural
Nominativegrathitaḥ grathitau grathitāḥ
Vocativegrathita grathitau grathitāḥ
Accusativegrathitam grathitau grathitān
Instrumentalgrathitena grathitābhyām grathitaiḥ grathitebhiḥ
Dativegrathitāya grathitābhyām grathitebhyaḥ
Ablativegrathitāt grathitābhyām grathitebhyaḥ
Genitivegrathitasya grathitayoḥ grathitānām
Locativegrathite grathitayoḥ grathiteṣu

Compound grathita -

Adverb -grathitam -grathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria