Declension table of ?grathiṣyat

Deva

NeuterSingularDualPlural
Nominativegrathiṣyat grathiṣyantī grathiṣyatī grathiṣyanti
Vocativegrathiṣyat grathiṣyantī grathiṣyatī grathiṣyanti
Accusativegrathiṣyat grathiṣyantī grathiṣyatī grathiṣyanti
Instrumentalgrathiṣyatā grathiṣyadbhyām grathiṣyadbhiḥ
Dativegrathiṣyate grathiṣyadbhyām grathiṣyadbhyaḥ
Ablativegrathiṣyataḥ grathiṣyadbhyām grathiṣyadbhyaḥ
Genitivegrathiṣyataḥ grathiṣyatoḥ grathiṣyatām
Locativegrathiṣyati grathiṣyatoḥ grathiṣyatsu

Adverb -grathiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria