Declension table of ?grathiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegrathiṣyamāṇā grathiṣyamāṇe grathiṣyamāṇāḥ
Vocativegrathiṣyamāṇe grathiṣyamāṇe grathiṣyamāṇāḥ
Accusativegrathiṣyamāṇām grathiṣyamāṇe grathiṣyamāṇāḥ
Instrumentalgrathiṣyamāṇayā grathiṣyamāṇābhyām grathiṣyamāṇābhiḥ
Dativegrathiṣyamāṇāyai grathiṣyamāṇābhyām grathiṣyamāṇābhyaḥ
Ablativegrathiṣyamāṇāyāḥ grathiṣyamāṇābhyām grathiṣyamāṇābhyaḥ
Genitivegrathiṣyamāṇāyāḥ grathiṣyamāṇayoḥ grathiṣyamāṇānām
Locativegrathiṣyamāṇāyām grathiṣyamāṇayoḥ grathiṣyamāṇāsu

Adverb -grathiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria