Declension table of ?grathiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegrathiṣyamāṇam grathiṣyamāṇe grathiṣyamāṇāni
Vocativegrathiṣyamāṇa grathiṣyamāṇe grathiṣyamāṇāni
Accusativegrathiṣyamāṇam grathiṣyamāṇe grathiṣyamāṇāni
Instrumentalgrathiṣyamāṇena grathiṣyamāṇābhyām grathiṣyamāṇaiḥ
Dativegrathiṣyamāṇāya grathiṣyamāṇābhyām grathiṣyamāṇebhyaḥ
Ablativegrathiṣyamāṇāt grathiṣyamāṇābhyām grathiṣyamāṇebhyaḥ
Genitivegrathiṣyamāṇasya grathiṣyamāṇayoḥ grathiṣyamāṇānām
Locativegrathiṣyamāṇe grathiṣyamāṇayoḥ grathiṣyamāṇeṣu

Compound grathiṣyamāṇa -

Adverb -grathiṣyamāṇam -grathiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria