Declension table of ?grathantī

Deva

FeminineSingularDualPlural
Nominativegrathantī grathantyau grathantyaḥ
Vocativegrathanti grathantyau grathantyaḥ
Accusativegrathantīm grathantyau grathantīḥ
Instrumentalgrathantyā grathantībhyām grathantībhiḥ
Dativegrathantyai grathantībhyām grathantībhyaḥ
Ablativegrathantyāḥ grathantībhyām grathantībhyaḥ
Genitivegrathantyāḥ grathantyoḥ grathantīnām
Locativegrathantyām grathantyoḥ grathantīṣu

Compound grathanti - grathantī -

Adverb -grathanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria