Declension table of grasta

Deva

NeuterSingularDualPlural
Nominativegrastam graste grastāni
Vocativegrasta graste grastāni
Accusativegrastam graste grastāni
Instrumentalgrastena grastābhyām grastaiḥ
Dativegrastāya grastābhyām grastebhyaḥ
Ablativegrastāt grastābhyām grastebhyaḥ
Genitivegrastasya grastayoḥ grastānām
Locativegraste grastayoḥ grasteṣu

Compound grasta -

Adverb -grastam -grastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria