Declension table of grasta

Deva

MasculineSingularDualPlural
Nominativegrastaḥ grastau grastāḥ
Vocativegrasta grastau grastāḥ
Accusativegrastam grastau grastān
Instrumentalgrastena grastābhyām grastaiḥ grastebhiḥ
Dativegrastāya grastābhyām grastebhyaḥ
Ablativegrastāt grastābhyām grastebhyaḥ
Genitivegrastasya grastayoḥ grastānām
Locativegraste grastayoḥ grasteṣu

Compound grasta -

Adverb -grastam -grastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria