Declension table of ?grasitavya

Deva

NeuterSingularDualPlural
Nominativegrasitavyam grasitavye grasitavyāni
Vocativegrasitavya grasitavye grasitavyāni
Accusativegrasitavyam grasitavye grasitavyāni
Instrumentalgrasitavyena grasitavyābhyām grasitavyaiḥ
Dativegrasitavyāya grasitavyābhyām grasitavyebhyaḥ
Ablativegrasitavyāt grasitavyābhyām grasitavyebhyaḥ
Genitivegrasitavyasya grasitavyayoḥ grasitavyānām
Locativegrasitavye grasitavyayoḥ grasitavyeṣu

Compound grasitavya -

Adverb -grasitavyam -grasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria