Declension table of ?grasitavya

Deva

MasculineSingularDualPlural
Nominativegrasitavyaḥ grasitavyau grasitavyāḥ
Vocativegrasitavya grasitavyau grasitavyāḥ
Accusativegrasitavyam grasitavyau grasitavyān
Instrumentalgrasitavyena grasitavyābhyām grasitavyaiḥ grasitavyebhiḥ
Dativegrasitavyāya grasitavyābhyām grasitavyebhyaḥ
Ablativegrasitavyāt grasitavyābhyām grasitavyebhyaḥ
Genitivegrasitavyasya grasitavyayoḥ grasitavyānām
Locativegrasitavye grasitavyayoḥ grasitavyeṣu

Compound grasitavya -

Adverb -grasitavyam -grasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria