Declension table of ?grasiṣyat

Deva

NeuterSingularDualPlural
Nominativegrasiṣyat grasiṣyantī grasiṣyatī grasiṣyanti
Vocativegrasiṣyat grasiṣyantī grasiṣyatī grasiṣyanti
Accusativegrasiṣyat grasiṣyantī grasiṣyatī grasiṣyanti
Instrumentalgrasiṣyatā grasiṣyadbhyām grasiṣyadbhiḥ
Dativegrasiṣyate grasiṣyadbhyām grasiṣyadbhyaḥ
Ablativegrasiṣyataḥ grasiṣyadbhyām grasiṣyadbhyaḥ
Genitivegrasiṣyataḥ grasiṣyatoḥ grasiṣyatām
Locativegrasiṣyati grasiṣyatoḥ grasiṣyatsu

Adverb -grasiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria