Declension table of ?grasiṣyat

Deva

MasculineSingularDualPlural
Nominativegrasiṣyan grasiṣyantau grasiṣyantaḥ
Vocativegrasiṣyan grasiṣyantau grasiṣyantaḥ
Accusativegrasiṣyantam grasiṣyantau grasiṣyataḥ
Instrumentalgrasiṣyatā grasiṣyadbhyām grasiṣyadbhiḥ
Dativegrasiṣyate grasiṣyadbhyām grasiṣyadbhyaḥ
Ablativegrasiṣyataḥ grasiṣyadbhyām grasiṣyadbhyaḥ
Genitivegrasiṣyataḥ grasiṣyatoḥ grasiṣyatām
Locativegrasiṣyati grasiṣyatoḥ grasiṣyatsu

Compound grasiṣyat -

Adverb -grasiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria