Declension table of ?grasiṣyantī

Deva

FeminineSingularDualPlural
Nominativegrasiṣyantī grasiṣyantyau grasiṣyantyaḥ
Vocativegrasiṣyanti grasiṣyantyau grasiṣyantyaḥ
Accusativegrasiṣyantīm grasiṣyantyau grasiṣyantīḥ
Instrumentalgrasiṣyantyā grasiṣyantībhyām grasiṣyantībhiḥ
Dativegrasiṣyantyai grasiṣyantībhyām grasiṣyantībhyaḥ
Ablativegrasiṣyantyāḥ grasiṣyantībhyām grasiṣyantībhyaḥ
Genitivegrasiṣyantyāḥ grasiṣyantyoḥ grasiṣyantīnām
Locativegrasiṣyantyām grasiṣyantyoḥ grasiṣyantīṣu

Compound grasiṣyanti - grasiṣyantī -

Adverb -grasiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria