Declension table of ?grasiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegrasiṣyamāṇā grasiṣyamāṇe grasiṣyamāṇāḥ
Vocativegrasiṣyamāṇe grasiṣyamāṇe grasiṣyamāṇāḥ
Accusativegrasiṣyamāṇām grasiṣyamāṇe grasiṣyamāṇāḥ
Instrumentalgrasiṣyamāṇayā grasiṣyamāṇābhyām grasiṣyamāṇābhiḥ
Dativegrasiṣyamāṇāyai grasiṣyamāṇābhyām grasiṣyamāṇābhyaḥ
Ablativegrasiṣyamāṇāyāḥ grasiṣyamāṇābhyām grasiṣyamāṇābhyaḥ
Genitivegrasiṣyamāṇāyāḥ grasiṣyamāṇayoḥ grasiṣyamāṇānām
Locativegrasiṣyamāṇāyām grasiṣyamāṇayoḥ grasiṣyamāṇāsu

Adverb -grasiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria