Declension table of ?grasiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegrasiṣyamāṇam grasiṣyamāṇe grasiṣyamāṇāni
Vocativegrasiṣyamāṇa grasiṣyamāṇe grasiṣyamāṇāni
Accusativegrasiṣyamāṇam grasiṣyamāṇe grasiṣyamāṇāni
Instrumentalgrasiṣyamāṇena grasiṣyamāṇābhyām grasiṣyamāṇaiḥ
Dativegrasiṣyamāṇāya grasiṣyamāṇābhyām grasiṣyamāṇebhyaḥ
Ablativegrasiṣyamāṇāt grasiṣyamāṇābhyām grasiṣyamāṇebhyaḥ
Genitivegrasiṣyamāṇasya grasiṣyamāṇayoḥ grasiṣyamāṇānām
Locativegrasiṣyamāṇe grasiṣyamāṇayoḥ grasiṣyamāṇeṣu

Compound grasiṣyamāṇa -

Adverb -grasiṣyamāṇam -grasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria