Declension table of ?grasiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegrasiṣyamāṇaḥ grasiṣyamāṇau grasiṣyamāṇāḥ
Vocativegrasiṣyamāṇa grasiṣyamāṇau grasiṣyamāṇāḥ
Accusativegrasiṣyamāṇam grasiṣyamāṇau grasiṣyamāṇān
Instrumentalgrasiṣyamāṇena grasiṣyamāṇābhyām grasiṣyamāṇaiḥ grasiṣyamāṇebhiḥ
Dativegrasiṣyamāṇāya grasiṣyamāṇābhyām grasiṣyamāṇebhyaḥ
Ablativegrasiṣyamāṇāt grasiṣyamāṇābhyām grasiṣyamāṇebhyaḥ
Genitivegrasiṣyamāṇasya grasiṣyamāṇayoḥ grasiṣyamāṇānām
Locativegrasiṣyamāṇe grasiṣyamāṇayoḥ grasiṣyamāṇeṣu

Compound grasiṣyamāṇa -

Adverb -grasiṣyamāṇam -grasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria